Original

स निर्भिद्य भुजं सव्यं माधवस्य महारणे ।अभ्यगाद्धरणीं घोरः श्वसन्निव महोरगः ॥ ३८ ॥

Segmented

स निर्भिद्य भुजम् सव्यम् माधवस्य महा-रणे अभ्यगाद् धरणीम् घोरः श्वसन्न् इव महा-उरगः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निर्भिद्य निर्भिद् pos=vi
भुजम् भुज pos=n,g=m,c=2,n=s
सव्यम् सव्य pos=a,g=m,c=2,n=s
माधवस्य माधव pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
अभ्यगाद् अभिगा pos=v,p=3,n=s,l=lun
धरणीम् धरणी pos=n,g=f,c=2,n=s
घोरः घोर pos=a,g=m,c=1,n=s
श्वसन्न् श्वस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
महा महत् pos=a,comp=y
उरगः उरग pos=n,g=m,c=1,n=s