Original

जलसंधस्तु तत्त्यक्त्वा सशरं वै शरासनम् ।तोमरं व्यसृजत्तूर्णं सात्यकिं प्रति मारिष ॥ ३७ ॥

Segmented

जलसंधः तु तत् त्यक्त्वा स शरम् वै शरासनम् तोमरम् व्यसृजत् तूर्णम् सात्यकिम् प्रति मारिष

Analysis

Word Lemma Parse
जलसंधः जलसंध pos=n,g=m,c=1,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
pos=i
शरम् शर pos=n,g=n,c=2,n=s
वै वै pos=i
शरासनम् शरासन pos=n,g=n,c=2,n=s
तोमरम् तोमर pos=n,g=m,c=2,n=s
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
मारिष मारिष pos=n,g=m,c=8,n=s