Original

क्षुरप्रेण च पीतेन मुष्टिदेशे महद्धनुः ।जलसंधस्य चिच्छेद विव्याध च त्रिभिः शरैः ॥ ३६ ॥

Segmented

क्षुरप्रेण च पीतेन मुष्टिदेशे महद् धनुः

Analysis

Word Lemma Parse
क्षुरप्रेण क्षुरप्र pos=n,g=m,c=3,n=s
pos=i
पीतेन पीत pos=a,g=m,c=3,n=s
मुष्टिदेशे मुष्टिदेश pos=n,g=m,c=7,n=s
महद् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s