Original

एतावदुक्त्वा शैनेयो जलसंधं महोरसि ।विव्याध षष्ट्या सुभृशं शराणां प्रहसन्निव ॥ ३५ ॥

Segmented

एतावद् उक्त्वा शैनेयो जलसंधम् महा-उरसि विव्याध षष्ट्या सु भृशम् शराणाम् प्रहसन्न् इव

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
शैनेयो शैनेय pos=n,g=m,c=1,n=s
जलसंधम् जलसंध pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
उरसि उरस् pos=n,g=n,c=7,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
सु सु pos=i
भृशम् भृशम् pos=i
शराणाम् शर pos=n,g=m,c=6,n=p
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i