Original

अचिन्तयन्वै स शरान्नात्यर्थं संभ्रमाद्बली ।धनुरन्यत्समादाय तिष्ठ तिष्ठेत्युवाच ह ॥ ३४ ॥

Segmented

अचिन्तयन् वै स शरान् न अत्यर्थम् संभ्रमाद् बली धनुः अन्यत् समादाय तिष्ठ तिष्ठ इति उवाच ह

Analysis

Word Lemma Parse
अचिन्तयन् अचिन्तयत् pos=a,g=m,c=1,n=s
वै वै pos=i
तद् pos=n,g=m,c=1,n=s
शरान् शर pos=n,g=m,c=2,n=p
pos=i
अत्यर्थम् अत्यर्थम् pos=i
संभ्रमाद् सम्भ्रम pos=n,g=m,c=5,n=s
बली बलिन् pos=a,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
समादाय समादा pos=vi
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i