Original

स विद्धो बहुभिर्बाणैर्जलसंधेन वीर्यवान् ।नाकम्पत महाबाहुस्तदद्भुतमिवाभवत् ॥ ३३ ॥

Segmented

स विद्धो बहुभिः बाणैः जलसंधेन वीर्यवान् न अकम्पत महा-बाहुः तत् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
जलसंधेन जलसंध pos=n,g=m,c=3,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
pos=i
अकम्पत कम्प् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan