Original

सात्यकिं छिन्नधन्वानं प्रहसन्निव भारत ।अविध्यन्मागधो वीरः पञ्चभिर्निशितैः शरैः ॥ ३२ ॥

Segmented

सात्यकिम् छिन्न-धन्वानम् प्रहसन्न् इव भारत अविध्यत् मागधः वीरः पञ्चभिः निशितैः शरैः

Analysis

Word Lemma Parse
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
छिन्न छिद् pos=va,comp=y,f=part
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
मागधः मागध pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p