Original

ततोऽपरेण भल्लेन पीतेन निशितेन च ।अस्यतो वृष्णिवीरस्य निचकर्त शरासनम् ॥ ३१ ॥

Segmented

ततो ऽपरेण भल्लेन पीतेन निशितेन च अस्यतो वृष्णि-वीरस्य निचकर्त शरासनम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपरेण अपर pos=n,g=m,c=3,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
पीतेन पीत pos=a,g=m,c=3,n=s
निशितेन निशा pos=va,g=m,c=3,n=s,f=part
pos=i
अस्यतो अस् pos=va,g=m,c=6,n=s,f=part
वृष्णि वृष्णि pos=n,comp=y
वीरस्य वीर pos=n,g=m,c=6,n=s
निचकर्त निकृत् pos=v,p=3,n=s,l=lit
शरासनम् शरासन pos=n,g=m,c=2,n=s