Original

श्रुत्वा तु निनदं भीमं तावकानां महाहवे ।शैनेयस्त्वरितो राजन्कृतवर्माणमभ्ययात् ॥ ३ ॥

Segmented

श्रुत्वा तु निनदम् भीमम् तावकानाम् महा-आहवे शैनेयः त्वरितः राजन् कृतवर्माणम् अभ्ययात्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
निनदम् निनद pos=n,g=m,c=2,n=s
भीमम् भीम pos=a,g=m,c=2,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
शैनेयः शैनेय pos=n,g=m,c=1,n=s
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan