Original

नागं निवारितं दृष्ट्वा शैनेयस्य शरोत्तमैः ।अक्रुध्यत रणे राजञ्जलसंधो महाबलः ॥ २९ ॥

Segmented

नागम् निवारितम् दृष्ट्वा शैनेयस्य शर-उत्तमैः अक्रुध्यत रणे राजञ् जलसंधो महा-बलः

Analysis

Word Lemma Parse
नागम् नाग pos=n,g=m,c=2,n=s
निवारितम् निवारय् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
शैनेयस्य शैनेय pos=n,g=m,c=6,n=s
शर शर pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
अक्रुध्यत क्रुध् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
जलसंधो जलसंध pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s