Original

तमापतन्तं सहसा मागधस्य गजोत्तमम् ।सात्यकिर्वारयामास वेलेवोद्वृत्तमर्णवम् ॥ २८ ॥

Segmented

तम् आपतन्तम् सहसा मागधस्य गज-उत्तमम् सात्यकिः वारयामास वेला इव उद्वृत्तम् अर्णवम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
मागधस्य मागध pos=n,g=m,c=6,n=s
गज गज pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
वेला वेला pos=n,g=f,c=1,n=s
इव इव pos=i
उद्वृत्तम् उद्वृत् pos=va,g=m,c=2,n=s,f=part
अर्णवम् अर्णव pos=n,g=m,c=2,n=s