Original

शिरसा धारयन्दीप्तां तपनीयमयीं स्रजम् ।उरसा धारयन्निष्कं कण्ठसूत्रं च भास्वरम् ॥ २६ ॥

Segmented

शिरसा धारयन् दीप्ताम् तपनीय-मयीम् स्रजम् उरसा धारयन् निष्कम् कण्ठ-सूत्रम् च भास्वरम्

Analysis

Word Lemma Parse
शिरसा शिरस् pos=n,g=n,c=3,n=s
धारयन् धारय् pos=va,g=m,c=1,n=s,f=part
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
तपनीय तपनीय pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
स्रजम् स्रज् pos=n,g=f,c=2,n=s
उरसा उरस् pos=n,g=n,c=3,n=s
धारयन् धारय् pos=va,g=m,c=1,n=s,f=part
निष्कम् निष्क pos=n,g=m,c=2,n=s
कण्ठ कण्ठ pos=n,comp=y
सूत्रम् सूत्र pos=n,g=n,c=2,n=s
pos=i
भास्वरम् भास्वर pos=a,g=n,c=2,n=s