Original

रुक्मवर्णकरः शूरस्तपनीयाङ्गदः शुचिः ।कुण्डली मुकुटी शङ्खी रक्तचन्दनरूषितः ॥ २५ ॥

Segmented

रुक्म-वर्ण-करः शूरः तपनीय-अङ्गदः शुचिः कुण्डली मुकुटी शङ्खी रक्त-चन्दन-रूषितः

Analysis

Word Lemma Parse
रुक्म रुक्म pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
करः कर pos=n,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
तपनीय तपनीय pos=n,comp=y
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
कुण्डली कुण्डलिन् pos=a,g=m,c=1,n=s
मुकुटी मुकुटिन् pos=a,g=m,c=1,n=s
शङ्खी शङ्खिन् pos=a,g=m,c=1,n=s
रक्त रक्त pos=a,comp=y
चन्दन चन्दन pos=n,comp=y
रूषितः रूषित pos=a,g=m,c=1,n=s