Original

तस्मिन्द्रुते गजानीके जलसंधो महारथः ।यत्तः संप्रापयन्नागं रजताश्वरथं प्रति ॥ २४ ॥

Segmented

तस्मिन् द्रुते गज-अनीके जलसंधो महा-रथः यत्तः संप्रापयत् नागम् रजत-अश्व-रथम् प्रति

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
द्रुते द्रु pos=va,g=n,c=7,n=s,f=part
गज गज pos=n,comp=y
अनीके अनीक pos=n,g=n,c=7,n=s
जलसंधो जलसंध pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
यत्तः यत् pos=va,g=m,c=1,n=s,f=part
संप्रापयत् संप्रापय् pos=v,p=3,n=s,l=lan
नागम् नाग pos=n,g=m,c=2,n=s
रजत रजत pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i