Original

रुवन्तो विविधान्रावाञ्जलदोपमनिस्वनाः ।नाराचैर्वत्सदन्तैश्च सात्वतेन विदारिताः ॥ २३ ॥

Segmented

रुवन्तो विविधान् रावाञ् जलद-उपम-निस्वनाः नाराचैः वत्सदन्तैः च सात्वतेन विदारिताः

Analysis

Word Lemma Parse
रुवन्तो रु pos=va,g=m,c=1,n=p,f=part
विविधान् विविध pos=a,g=m,c=2,n=p
रावाञ् राव pos=n,g=m,c=2,n=p
जलद जलद pos=n,comp=y
उपम उपम pos=a,comp=y
निस्वनाः निस्वन pos=n,g=m,c=1,n=p
नाराचैः नाराच pos=n,g=m,c=3,n=p
वत्सदन्तैः वत्सदन्त pos=n,g=m,c=3,n=p
pos=i
सात्वतेन सात्वत pos=n,g=m,c=3,n=s
विदारिताः विदारय् pos=va,g=m,c=1,n=p,f=part