Original

संभिन्नवर्मघण्टाश्च संनिकृत्तमहाध्वजाः ।हतारोहा दिशो राजन्भेजिरे भ्रष्टकम्बलाः ॥ २२ ॥

Segmented

संभिन्न-वर्म-घण्टा च संनिकृत्-महा-ध्वजाः हत-आरोहाः दिशो राजन् भेजिरे भ्रष्ट-कम्बलाः

Analysis

Word Lemma Parse
संभिन्न सम्भिद् pos=va,comp=y,f=part
वर्म वर्मन् pos=n,comp=y
घण्टा घण्टा pos=n,g=m,c=1,n=p
pos=i
संनिकृत् संनिकृत् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
आरोहाः आरोह pos=n,g=m,c=1,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
भेजिरे भज् pos=v,p=3,n=p,l=lit
भ्रष्ट भ्रंश् pos=va,comp=y,f=part
कम्बलाः कम्बल pos=n,g=m,c=1,n=p