Original

शीर्णदन्ता विरुधिरा भिन्नमस्तकपिण्डकाः ।विशीर्णकर्णास्यकरा विनियन्तृपताकिनः ॥ २१ ॥

Segmented

शीर्ण-दन्ताः विरुधिरा भिन्न-मस्तकपिण्डकाः विशीर्ण-कर्ण-आस्य-कराः विनियन्तृ-पताकिन्

Analysis

Word Lemma Parse
शीर्ण शृ pos=va,comp=y,f=part
दन्ताः दन्त pos=n,g=m,c=1,n=p
विरुधिरा विरुधिर pos=a,g=m,c=1,n=p
भिन्न भिद् pos=va,comp=y,f=part
मस्तकपिण्डकाः मस्तकपिण्डक pos=n,g=m,c=1,n=p
विशीर्ण विशृ pos=va,comp=y,f=part
कर्ण कर्ण pos=n,comp=y
आस्य आस्य pos=n,comp=y
कराः कर pos=n,g=m,c=1,n=p
विनियन्तृ विनियन्तृ pos=a,comp=y
पताकिन् पताकिन् pos=a,g=m,c=1,n=p