Original

वज्राशनिसमस्पर्शैर्वध्यमानाः शरैर्गजाः ।प्राद्रवन्रणमुत्सृज्य शिनिवीर्यसमीरितैः ॥ २० ॥

Segmented

वज्र-अशनि-सम-स्पर्शैः वध्यमानाः शरैः गजाः प्राद्रवन् रणम् उत्सृज्य शिनि-वीर्य-समीरितैः

Analysis

Word Lemma Parse
वज्र वज्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्पर्शैः स्पर्श pos=n,g=m,c=3,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
गजाः गज pos=n,g=m,c=1,n=p
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
रणम् रण pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
शिनि शिनि pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
समीरितैः समीरय् pos=va,g=m,c=3,n=p,f=part