Original

लज्जयावनते चापि प्रहृष्टैश्चैव तावकैः ।द्वीपो य आसीत्पाण्डूनामगाधे गाधमिच्छताम् ॥ २ ॥

Segmented

लज्जया अवनते च अपि प्रहृष्टैः च एव तावकैः द्वीपो य आसीत् पाण्डूनाम् अगाधे गाधम् इच्छताम्

Analysis

Word Lemma Parse
लज्जया लज्जा pos=n,g=f,c=3,n=s
अवनते अवनम् pos=va,g=n,c=7,n=s,f=part
pos=i
अपि अपि pos=i
प्रहृष्टैः प्रहृष् pos=va,g=m,c=3,n=p,f=part
pos=i
एव एव pos=i
तावकैः तावक pos=a,g=m,c=3,n=p
द्वीपो द्वीप pos=n,g=m,c=1,n=s
यद् pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
अगाधे अगाध pos=a,g=m,c=7,n=s
गाधम् गाध pos=a,g=m,c=2,n=s
इच्छताम् इष् pos=va,g=m,c=6,n=p,f=part