Original

सात्वतोऽपि शितैर्बाणैर्गजानीकमयोधयत् ।पर्वतानिव वर्षेण तपान्ते जलदो महान् ॥ १९ ॥

Segmented

सात्वतो ऽपि शितैः बाणैः गज-अनीकम् अयोधयत् पर्वतान् इव वर्षेण तपान्ते जलदो महान्

Analysis

Word Lemma Parse
सात्वतो सात्वत pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
गज गज pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
अयोधयत् योधय् pos=v,p=3,n=s,l=lan
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
इव इव pos=i
वर्षेण वर्ष pos=n,g=m,c=3,n=s
तपान्ते तपान्त pos=n,g=m,c=7,n=s
जलदो जलद pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s