Original

आपतन्तं रथं तं तु शङ्खवर्णैर्हयोत्तमैः ।परिवव्रुस्ततः शूरा गजानीकेन सर्वतः ।किरन्तो विविधांस्तीक्ष्णान्सायकाँल्लघुवेधिनः ॥ १८ ॥

Segmented

आपतन्तम् रथम् तम् तु शङ्ख-वर्णैः हय-उत्तमैः परिवव्रुः ततस् शूरा गज-अनीकेन सर्वतः

Analysis

Word Lemma Parse
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
शङ्ख शङ्ख pos=n,comp=y
वर्णैः वर्ण pos=n,g=m,c=3,n=p
हय हय pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
शूरा शूर pos=n,g=m,c=1,n=p
गज गज pos=n,comp=y
अनीकेन अनीक pos=n,g=n,c=3,n=s
सर्वतः सर्वतस् pos=i