Original

तमूहुः सारथेर्वश्या वल्गमाना हयोत्तमाः ।वायुवेगसमाः संख्ये कुन्देन्दुरजतप्रभाः ॥ १७ ॥

Segmented

तम् ऊहुः सारथेः वश्या वल्गमाना हय-उत्तमाः वायु-वेग-समाः संख्ये कुन्द-इन्दु-रजत-प्रभाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ऊहुः वह् pos=v,p=3,n=p,l=lit
सारथेः सारथि pos=n,g=m,c=6,n=s
वश्या वश्य pos=a,g=m,c=1,n=p
वल्गमाना वल्ग् pos=va,g=m,c=1,n=p,f=part
हय हय pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
वायु वायु pos=n,comp=y
वेग वेग pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
कुन्द कुन्द pos=n,comp=y
इन्दु इन्दु pos=n,comp=y
रजत रजत pos=n,comp=y
प्रभाः प्रभा pos=n,g=m,c=1,n=p