Original

ततः प्रायाच्छनैः सूतः सात्वतस्य मते स्थितः ।रथेनादित्यवर्णेन भास्वरेण पताकिना ॥ १६ ॥

Segmented

ततः प्रायात् शनैस् सूतः सात्वतस्य मते स्थितः रथेन आदित्य-वर्णेन भास्वरेण पताकिना

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रायात् प्रया pos=v,p=3,n=s,l=lan
शनैस् शनैस् pos=i
सूतः सूत pos=n,g=m,c=1,n=s
सात्वतस्य सात्वत pos=n,g=m,c=6,n=s
मते मत pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
रथेन रथ pos=n,g=m,c=3,n=s
आदित्य आदित्य pos=n,comp=y
वर्णेन वर्ण pos=n,g=m,c=3,n=s
भास्वरेण भास्वर pos=a,g=m,c=3,n=s
पताकिना पताकिन् pos=a,g=m,c=3,n=s