Original

अत्र मां प्रापय क्षिप्रमश्वांश्चोदय सारथे ।त्रिगर्तैः सह योत्स्यामि भारद्वाजस्य पश्यतः ॥ १५ ॥

Segmented

अत्र माम् प्रापय क्षिप्रम् अश्वान् चोदय सारथे त्रिगर्तैः सह योत्स्यामि भारद्वाजस्य पश्यतः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
माम् मद् pos=n,g=,c=2,n=s
प्रापय प्रापय् pos=v,p=2,n=s,l=lot
क्षिप्रम् क्षिप्रम् pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
चोदय चोदय् pos=v,p=2,n=s,l=lot
सारथे सारथि pos=n,g=m,c=8,n=s
त्रिगर्तैः त्रिगर्त pos=n,g=m,c=3,n=p
सह सह pos=i
योत्स्यामि युध् pos=v,p=1,n=s,l=lrt
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part