Original

त्रिगर्तानां रथोदाराः सुवर्णविकृतध्वजाः ।मामेवाभिमुखा वीरा योत्स्यमाना व्यवस्थिताः ॥ १४ ॥

Segmented

त्रिगर्तानाम् रथ-उदाराः सुवर्ण-विकृत-ध्वजाः माम् एव अभिमुखाः वीरा योत्स्यमाना व्यवस्थिताः

Analysis

Word Lemma Parse
त्रिगर्तानाम् त्रिगर्त pos=n,g=m,c=6,n=p
रथ रथ pos=n,comp=y
उदाराः उदार pos=a,g=m,c=1,n=p
सुवर्ण सुवर्ण pos=n,comp=y
विकृत विकृ pos=va,comp=y,f=part
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
एव एव pos=i
अभिमुखाः अभिमुख pos=a,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
योत्स्यमाना युध् pos=va,g=m,c=1,n=p,f=part
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part