Original

एते हि बहवः सूत दुर्निवार्याश्च संयुगे ।दुर्योधनसमादिष्टा मदर्थे त्यक्तजीविताः ।राजपुत्रा महेष्वासाः सर्वे विक्रान्तयोधिनः ॥ १३ ॥

Segmented

एते हि बहवः सूत दुर्निवार्याः च संयुगे दुर्योधन-समादिष्टाः मद्-अर्थे त्यक्त-जीविताः राज-पुत्राः महा-इष्वासाः सर्वे विक्रम्-योधिन्

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
हि हि pos=i
बहवः बहु pos=a,g=m,c=1,n=p
सूत सूत pos=n,g=m,c=8,n=s
दुर्निवार्याः दुर्निवार्य pos=a,g=m,c=1,n=p
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
दुर्योधन दुर्योधन pos=n,comp=y
समादिष्टाः समादिस् pos=va,g=m,c=1,n=p,f=part
मद् मद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
जीविताः जीवित pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
विक्रम् विक्रम् pos=va,comp=y,f=part
योधिन् योधिन् pos=n,g=m,c=1,n=p