Original

यदेतन्मेघसंकाशं द्रोणानीकस्य सव्यतः ।सुमहत्कुञ्जरानीकं यस्य रुक्मरथो मुखम् ॥ १२ ॥

Segmented

यद् एतत् मेघ-संकाशम् द्रोण-अनीकस्य सव्यतः सु महत् कुञ्जर-अनीकम् यस्य रुक्मरथो मुखम्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
मेघ मेघ pos=n,comp=y
संकाशम् संकाश pos=n,g=n,c=1,n=s
द्रोण द्रोण pos=n,comp=y
अनीकस्य अनीक pos=n,g=n,c=6,n=s
सव्यतः सव्यतस् pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
कुञ्जर कुञ्जर pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=n,c=6,n=s
रुक्मरथो रुक्मरथ pos=n,g=m,c=1,n=s
मुखम् मुख pos=n,g=n,c=1,n=s