Original

दृष्ट्वा तु तव तत्सैन्यं रथाश्वद्विपसंकुलम् ।पदातिजनसंपूर्णमब्रवीत्सारथिं पुनः ॥ ११ ॥

Segmented

दृष्ट्वा तु तव तत् सैन्यम् रथ-अश्व-द्विप-संकुलम् पदाति-जन-सम्पूर्णम् अब्रवीत् सारथिम् पुनः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तु तु pos=i
तव त्वद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
द्विप द्विप pos=n,comp=y
संकुलम् संकुल pos=a,g=n,c=2,n=s
पदाति पदाति pos=n,comp=y
जन जन pos=n,comp=y
सम्पूर्णम् सम्पृ pos=va,g=n,c=2,n=s,f=part
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सारथिम् सारथि pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i