Original

पराजित्य च संहृष्टः कृतवर्माणमाहवे ।यन्तारमब्रवीच्छूरः शनैर्याहीत्यसंभ्रमम् ॥ १० ॥

Segmented

पराजित्य च संहृष्टः कृतवर्माणम् आहवे यन्तारम् अब्रवीत् शूरः शनैः याहि इति असंभ्रमम्

Analysis

Word Lemma Parse
पराजित्य पराजि pos=vi
pos=i
संहृष्टः संहृष् pos=va,g=m,c=1,n=s,f=part
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
शूरः शूर pos=n,g=m,c=1,n=s
शनैः शनैस् pos=i
याहि या pos=v,p=2,n=s,l=lot
इति इति pos=i
असंभ्रमम् असंभ्रम pos=a,g=n,c=2,n=s