Original

आगच्छतस्तान्सहसा क्रुद्धरूपान्सहानुगान् ।दधारैको रणे पाण्डून्कृतवर्मा महारथः ॥ ७ ॥

Segmented

आगच्छतः तान् सहसा क्रुध्-रूपान् सह अनुगान् दधार एकः रणे पाण्डून् कृतवर्मा महा-रथः

Analysis

Word Lemma Parse
आगच्छतः आगम् pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
सहसा सहस् pos=n,g=n,c=3,n=s
क्रुध् क्रुध् pos=va,comp=y,f=part
रूपान् रूप pos=n,g=m,c=2,n=p
सह सह pos=i
अनुगान् अनुग pos=a,g=m,c=2,n=p
दधार धृ pos=v,p=3,n=s,l=lit
एकः एक pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
पाण्डून् पाण्डु pos=n,g=m,c=2,n=p
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s