Original

प्रविष्टे तव सैन्यं तु शैनेये सत्यविक्रमे ।भीमसेनमुखाः पार्थाः प्रतीयुर्वाहिनीं तव ॥ ६ ॥

Segmented

प्रविष्टे तव सैन्यम् तु शैनेये सत्य-विक्रमे भीमसेन-मुखाः पार्थाः प्रतीयुः वाहिनीम् तव

Analysis

Word Lemma Parse
प्रविष्टे प्रविश् pos=va,g=m,c=7,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
तु तु pos=i
शैनेये शैनेय pos=n,g=m,c=7,n=s
सत्य सत्य pos=a,comp=y
विक्रमे विक्रम pos=n,g=m,c=7,n=s
भीमसेन भीमसेन pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
पार्थाः पार्थ pos=n,g=m,c=1,n=p
प्रतीयुः प्रती pos=v,p=3,n=p,l=vidhilin
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s