Original

ते द्राव्यमाणाः समरे हार्दिक्येन महारथाः ।विमुखाः समपद्यन्त शरवृष्टिभिरर्दिताः ॥ ५० ॥

Segmented

ते द्राव्यमाणाः समरे हार्दिक्येन महा-रथाः विमुखाः समपद्यन्त शर-वृष्टिभिः अर्दिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
द्राव्यमाणाः द्रावय् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
हार्दिक्येन हार्दिक्य pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
विमुखाः विमुख pos=a,g=m,c=1,n=p
समपद्यन्त सम्पद् pos=v,p=3,n=p,l=lan
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part