Original

तस्मादद्य स्थिरो भूत्वा ज्ञात्वा लोकस्य निर्णयम् ।शृणु युद्धं यथा वृत्तं घोरं देवासुरोपमम् ॥ ५ ॥

Segmented

तस्माद् अद्य स्थिरो भूत्वा ज्ञात्वा लोकस्य निर्णयम् शृणु युद्धम् यथा वृत्तम् घोरम् देवासुर-उपमम्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
अद्य अद्य pos=i
स्थिरो स्थिर pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
ज्ञात्वा ज्ञा pos=vi
लोकस्य लोक pos=n,g=m,c=6,n=s
निर्णयम् निर्णय pos=n,g=m,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
युद्धम् युद्ध pos=n,g=n,c=1,n=s
यथा यथा pos=i
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
घोरम् घोर pos=a,g=n,c=1,n=s
देवासुर देवासुर pos=n,comp=y
उपमम् उपम pos=a,g=n,c=1,n=s