Original

जित्वा पाण्डुसुतान्युद्धे भीमसेनपुरोगमान् ।हार्दिक्यः समरेऽतिष्ठद्विधूम इव पावकः ॥ ४९ ॥

Segmented

जित्वा पाण्डु-सुतान् युद्धे भीमसेन-पुरोगमान् हार्दिक्यः समरे ऽतिष्ठद् विधूम इव पावकः

Analysis

Word Lemma Parse
जित्वा जि pos=vi
पाण्डु पाण्डु pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
भीमसेन भीमसेन pos=n,comp=y
पुरोगमान् पुरोगम pos=a,g=m,c=2,n=p
हार्दिक्यः हार्दिक्य pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
ऽतिष्ठद् स्था pos=v,p=3,n=s,l=lan
विधूम विधूम pos=a,g=m,c=1,n=s
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s