Original

ते वध्यमानाः समरे हार्दिक्येन स्म पाण्डवाः ।इतश्चेतश्च धावन्तो नैव चक्रुर्धृतिं रणे ॥ ४८ ॥

Segmented

ते वध्यमानाः समरे हार्दिक्येन स्म पाण्डवाः इतस् च इतस् च धावन्तो न एव चक्रुः धृतिम् रणे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
हार्दिक्येन हार्दिक्य pos=n,g=m,c=3,n=s
स्म स्म pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
इतस् इतस् pos=i
pos=i
इतस् इतस् pos=i
pos=i
धावन्तो धाव् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
धृतिम् धृति pos=n,g=f,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s