Original

तत्राद्भुतं परं चक्रे कृतवर्मा महारथः ।यदेकः समरे पार्थान्वारयामास सानुगान् ॥ ४६ ॥

Segmented

तत्र अद्भुतम् परम् चक्रे कृतवर्मा महा-रथः यद् एकः समरे पार्थान् वारयामास स अनुगान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
यद् यत् pos=i
एकः एक pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
पार्थान् पार्थ pos=n,g=m,c=2,n=p
वारयामास वारय् pos=v,p=3,n=s,l=lit
pos=i
अनुगान् अनुग pos=a,g=m,c=2,n=p