Original

सादितं तु रथोपस्थे दृष्ट्वा पार्थाः शिखण्डिनम् ।परिवव्रू रथैस्तूर्णं कृतवर्माणमाहवे ॥ ४५ ॥

Segmented

सादितम् तु रथोपस्थे दृष्ट्वा पार्थाः शिखण्डिनम् परिवव्रू रथैः तूर्णम् कृतवर्माणम् आहवे

Analysis

Word Lemma Parse
सादितम् सादय् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
पार्थाः पार्थ pos=n,g=m,c=1,n=p
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
परिवव्रू परिवृ pos=v,p=3,n=p,l=lit
रथैः रथ pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s