Original

शिखण्डिनं तथा ज्ञात्वा हार्दिक्यशरपीडितम् ।अपोवाह रणाद्यन्ता त्वरमाणो महारथम् ॥ ४४ ॥

Segmented

शिखण्डिनम् तथा ज्ञात्वा हार्दिक्य-शर-पीडितम् अपोवाह रणाद् यन्ता त्वरमाणो महा-रथम्

Analysis

Word Lemma Parse
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
तथा तथा pos=i
ज्ञात्वा ज्ञा pos=vi
हार्दिक्य हार्दिक्य pos=n,comp=y
शर शर pos=n,comp=y
पीडितम् पीडय् pos=va,g=m,c=2,n=s,f=part
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
रणाद् रण pos=n,g=m,c=5,n=s
यन्ता यन्तृ pos=n,g=m,c=1,n=s
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s