Original

तं विषण्णं रथे दृष्ट्वा तावका भरतर्षभ ।हार्दिक्यं पूजयामासुर्वासांस्यादुधुवुश्च ह ॥ ४३ ॥

Segmented

तम् विषण्णम् रथे दृष्ट्वा तावका भरत-ऋषभ हार्दिक्यम् पूजयामासुः वासांसि आदुधुवुः च ह

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विषण्णम् विषद् pos=va,g=m,c=2,n=s,f=part
रथे रथ pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
तावका तावक pos=a,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
हार्दिक्यम् हार्दिक्य pos=n,g=m,c=2,n=s
पूजयामासुः पूजय् pos=v,p=3,n=p,l=lit
वासांसि वासस् pos=n,g=n,c=2,n=p
आदुधुवुः आधू pos=v,p=3,n=p,l=lit
pos=i
pos=i