Original

स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ।विसृजन्सशरं चापं मूर्छयाभिपरिप्लुतः ॥ ४२ ॥

Segmented

स गाढ-विद्धः व्यथितो रथोपस्थ उपाविशत् विसृजन् स शरम् चापम् मूर्च्छया अभिपरिप्लुतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गाढ गाढ pos=a,comp=y
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
व्यथितो व्यथय् pos=va,g=m,c=1,n=s,f=part
रथोपस्थ रथोपस्थ pos=n,g=m,c=7,n=s
उपाविशत् उपविश् pos=v,p=3,n=s,l=lan
विसृजन् विसृज् pos=va,g=m,c=1,n=s,f=part
pos=i
शरम् शर pos=n,g=m,c=2,n=s
चापम् चाप pos=n,g=m,c=2,n=s
मूर्च्छया मूर्छा pos=n,g=f,c=3,n=s
अभिपरिप्लुतः अभिपरिप्लु pos=va,g=m,c=1,n=s,f=part