Original

कृतवर्मा तु रभसं याज्ञसेनिं महारथम् ।विद्ध्वेषूणां त्रिसप्तत्या पुनर्विव्याध सप्तभिः ॥ ४१ ॥

Segmented

कृतवर्मा तु रभसम् याज्ञसेनिम् महा-रथम् विद्ध्वा इषूनाम् त्रिसप्तत्या पुनः विव्याध सप्तभिः

Analysis

Word Lemma Parse
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
तु तु pos=i
रभसम् रभस pos=a,g=m,c=2,n=s
याज्ञसेनिम् याज्ञसेनि pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
इषूनाम् इषु pos=n,g=m,c=6,n=p
त्रिसप्तत्या त्रिसप्तति pos=n,g=f,c=3,n=s
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p