Original

तापयन्तौ शरैस्तीक्ष्णैरन्योन्यं तौ महारथौ ।युगान्तप्रतिमौ वीरौ रेजतुर्भास्कराविव ॥ ४० ॥

Segmented

तापयन्तौ शरैः तीक्ष्णैः अन्योन्यम् तौ महा-रथा युग-अन्त-प्रतिमौ वीरौ रेजतुः भास्करौ इव

Analysis

Word Lemma Parse
तापयन्तौ तापय् pos=va,g=m,c=1,n=d,f=part
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
युग युग pos=n,comp=y
अन्त अन्त pos=n,comp=y
प्रतिमौ प्रतिमा pos=n,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
रेजतुः राज् pos=v,p=3,n=d,l=lit
भास्करौ भास्कर pos=n,g=m,c=1,n=d
इव इव pos=i