Original

आत्मापराधात्सुमहान्प्राप्तस्ते विपुलः क्षयः ।न हि ते सुकृतं किंचिदादौ मध्ये च भारत ।दृश्यते पृष्ठतश्चैव त्वन्मूलो हि पराजयः ॥ ४ ॥

Segmented

आत्म-अपराधतः सु महान् प्राप्तः ते विपुलः क्षयः न हि ते सु कृतम् किंचिद् आदौ मध्ये च भारत दृश्यते पृष्ठतस् च एव त्वद्-मूलः हि पराजयः

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
अपराधतः अपराध pos=n,g=m,c=5,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
विपुलः विपुल pos=a,g=m,c=1,n=s
क्षयः क्षय pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=4,n=s
सु सु pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
आदौ आदि pos=n,g=m,c=7,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
पृष्ठतस् पृष्ठतस् pos=i
pos=i
एव एव pos=i
त्वद् त्वद् pos=n,comp=y
मूलः मूल pos=n,g=m,c=1,n=s
हि हि pos=i
पराजयः पराजय pos=n,g=m,c=1,n=s