Original

विधुन्वानौ धनुःश्रेष्ठे संदधानौ च सायकान् ।विसृजन्तौ च शतशो गभस्तीनिव भास्करौ ॥ ३९ ॥

Segmented

विधुन्वानौ धनुः-श्रेष्ठे संदधानौ च सायकान् विसृजन्तौ च शतशो गभस्तीन् इव भास्करौ

Analysis

Word Lemma Parse
विधुन्वानौ विधू pos=va,g=m,c=1,n=d,f=part
धनुः धनुस् pos=n,comp=y
श्रेष्ठे श्रेष्ठ pos=a,g=n,c=2,n=d
संदधानौ संधा pos=va,g=m,c=1,n=d,f=part
pos=i
सायकान् सायक pos=n,g=m,c=2,n=p
विसृजन्तौ विसृज् pos=va,g=m,c=1,n=d,f=part
pos=i
शतशो शतशस् pos=i
गभस्तीन् गभस्ति pos=n,g=m,c=2,n=p
इव इव pos=i
भास्करौ भास्कर pos=n,g=m,c=1,n=d