Original

भीष्मस्य समरे राजन्मृत्योर्हेतुं महात्मनः ।विदर्शयन्बलं शूरः शार्दूल इव कुञ्जरम् ॥ ३७ ॥

Segmented

भीष्मस्य समरे राजन् मृत्युनः हेतुम् महात्मनः विदर्शयन् बलम् शूरः शार्दूल इव कुञ्जरम्

Analysis

Word Lemma Parse
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मृत्युनः मृत्यु pos=n,g=m,c=6,n=s
हेतुम् हेतु pos=n,g=m,c=2,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
विदर्शयन् विदर्शय् pos=va,g=m,c=1,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s
शूरः शूर pos=n,g=m,c=1,n=s
शार्दूल शार्दूल pos=n,g=m,c=1,n=s
इव इव pos=i
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s