Original

ततः क्रुद्धो रणे राजन्हृदिकस्यात्मसंभवः ।अभिदुद्राव वेगेन याज्ञसेनिं महारथम् ॥ ३६ ॥

Segmented

ततः क्रुद्धो रणे राजन् हृदिकस्य आत्मसम्भवः अभिदुद्राव वेगेन याज्ञसेनिम् महा-रथम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
हृदिकस्य हृदिक pos=n,g=m,c=6,n=s
आत्मसम्भवः आत्मसम्भव pos=n,g=m,c=1,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
याज्ञसेनिम् याज्ञसेनि pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s