Original

धनुरन्यत्समादाय शिखण्डी तु महायशाः ।अवारयत्कूर्मनखैराशुगैर्हृदिकात्मजम् ॥ ३५ ॥

Segmented

धनुः अन्यत् समादाय शिखण्डी तु महा-यशाः अवारयत् कूर्म-नखैः आशुगैः हृदिक-आत्मजम्

Analysis

Word Lemma Parse
धनुः धनुस् pos=n,g=n,c=2,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
समादाय समादा pos=vi
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan
कूर्म कूर्म pos=n,comp=y
नखैः नख pos=n,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p
हृदिक हृदिक pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s