Original

विव्याध पाण्डवान्युद्धे त्रिभिस्त्रिभिरजिह्मगैः ।शिखण्डिनं च विव्याध त्रिभिः पञ्चभिरेव च ॥ ३४ ॥

Segmented

विव्याध पाण्डवान् युद्धे त्रिभिः त्रिभिः अजिह्मगैः शिखण्डिनम् च विव्याध त्रिभिः पञ्चभिः एव च

Analysis

Word Lemma Parse
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
त्रिभिः त्रि pos=n,g=m,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
एव एव pos=i
pos=i