Original

अथान्यद्धनुरादाय त्यक्त्वा तच्च महद्धनुः ।विशीर्णं भरतश्रेष्ठ हार्दिक्यः परवीरहा ॥ ३३ ॥

Segmented

अथ अन्यत् धनुः आदाय त्यक्त्वा तत् च महद् धनुः विशीर्णम् भरत-श्रेष्ठ हार्दिक्यः पर-वीर-हा

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
त्यक्त्वा त्यज् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
pos=i
महद् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
विशीर्णम् विशृ pos=va,g=n,c=2,n=s,f=part
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
हार्दिक्यः हार्दिक्य pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s