Original

एतस्मिन्नेव काले तु त्वरमाणा महारथाः ।विव्यधुः सायकैर्गाढं कृतवर्माणमाहवे ॥ ३२ ॥

Segmented

एतस्मिन्न् एव काले तु त्वरमाणा महा-रथाः विव्यधुः सायकैः गाढम् कृतवर्माणम् आहवे

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
त्वरमाणा त्वर् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
विव्यधुः व्यध् pos=v,p=3,n=p,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p
गाढम् गाढम् pos=i
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s